Facts About bhairav kavach Revealed

Wiki Article



हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः

वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ ६॥

ದೇವೇಶಿ ದೇಹರಕ್ಷಾರ್ಥಂ ಕಾರಣಂ ಕಥ್ಯತಾಂ ಧ್ರುವಮ್

संहार भैरवः पायादीशान्यां च महेश्वरः

किसी भी प्रकार का कोई भय नहीं होता, सभी प्रकार के उपद्रव शांत हो जाते है।

आयुर्विद्या यशो धर्मं bhairav kavach बलं चैव न संशयः ।

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।

एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

ಆಗ್ನೇಯ್ಯಾಂ ಚ ರುರುಃ ಪಾತು ದಕ್ಷಿಣೇ ಚಂಡಭೈರವಃ

कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।

षडंगासहिथो देवो नित्यं रक्षातु भैरवह

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page